रकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

रक्षको भक्षयेदेव।
मराठीप्रतिरूपकम्-तळे राखील तो पाणी चाखील
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

रक्षेद् विवरम् आत्मन:।
मराठीप्रतिरूपकम्-झाकली मूठ सव्वा लाखाची.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

रथ्याम्बु जाह्नवीतोयात् त्रिदशैरपि वन्द्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

राजा कालस्य कारणम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=रकाराद्याः_लोकोक्तयः&oldid=15332" इत्यस्माद् प्रतिप्राप्तम्