रामायणसूक्तयः (चित्रकूटम्)
दिखावट
१. चित्रकूटस्य कूटोऽयं दृश्यते सर्वतः शुभः । (अयोध्याकाण्डः ९४/२३)
२. यावता चित्रकूटस्य नरः श्रृङ्गण्यवेक्षते ।
- कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ (अयोध्याकाण्डः ५४/३०)
१. चित्रकूटस्य कूटोऽयं दृश्यते सर्वतः शुभः । (अयोध्याकाण्डः ९४/२३)
२. यावता चित्रकूटस्य नरः श्रृङ्गण्यवेक्षते ।