रामायणसूक्तयः (नश्वरता)

विकिसूक्तिः तः

१. तस्मात् पुत्रेषु दारेषु मित्रेषु च धनेषु च ।

नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ (उत्तरकाण्डः ५२/१२)

२. त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्याविशेषतः । (अयोध्याकाण्डः ६६/२३)