रामायणसूक्तयः (राजनीतिः)

विकिसूक्तिः तः

१. अतिमानिनमग्राह्यमात्मसम्भावितं नरम् ।

क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ (अरण्यकाण्डः ३३/१६)

२. अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।

प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः । (युद्धकाण्डः६३/१४)

३. अनुपायेन कर्माणि विपरीतानि यानि च ।

क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ (युद्धकाण्डः१२/३१)

४. अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।

कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ (अरण्यकाण्डः ३३/२०)

५. अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः ।

विश्वस्तानामविश्वस्ताशिछद्रेषु प्रहरन्त्यपि ॥ (किष्किन्धाकाण्डः २/२२)

६. अशास्त्राविदुषां तेषां कार्यं नाभिहितं वचः ।

अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ (युद्धकाण्डः ६३/१५)

७. उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।

एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ (अरण्यकाण्डः ३३/१९)

८. उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् । शूरमैश्वर्यकामं च यो हन्ति न स हन्यते ॥ (अयोध्याकाण्डः १००/२९)

९. एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।

राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ (अयोध्याकाण्डः १००/२४)

१०. कश्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।

क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ (अयोध्याकाण्डः १००/१९)

११. कालातिक्रमेण ह्येव भक्तवेतनयोर्भृताः ।

भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ (अयोध्याकाण्डः १००/३३)

१२. तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।

व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ (अरण्यकाण्डः ३३/१५)

१३. न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः । (युद्धकाण्डः २२/१६)

१४. नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा ।

व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ (अरण्यकाण्डः ३३/२१)

१५. नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।

स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ (अयोध्याकाण्डः ८/२३)

१६. न्यायेन राजकार्याणि यः करोति दशानन ।

न स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ (युद्धकाण्डः १२/३०)

१७. पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् । (अयोध्याकाण्डः १००/२२)

१८. पूर्वापकारिणं हत्वा न ह्यधर्मेण युज्यते । (अयोध्याकाण्डः ९६/२४)

१९. प्रणिधाय हि चारेण यथावत् सूक्ष्यबुद्धिना ।

परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ (युद्धकाण्डः १७/४४)

२०. मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।

सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ॥ (अयोध्याकाण्डः १००/१६)

२१. मित्राटविबलं चैव मौलभृत्यबलं तथा ।

सर्वमेतद् बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥ (युद्धकाण्डः १७/४४)

१२. मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।

मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥ (किष्किन्धाकाण्डः ६५/२५)

२३. ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः ।

ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ (अरण्यकाण्डः ३३/६)

२४. रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः । (अयोध्याकाण्डः १००/४८)

२५. राजा तु धर्मेण हि पालयित्वा

महीपतिर्दण्डधरः प्रजानाम् ।
अवाप्य कृत्स्नां वसुधां यथाव -
दितश्च्युतः स्वर्गमुपैति विद्वान् ॥ (अयोध्याकाण्डः १००/७६)

२६. राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते । (अरण्यकाण्डः ६२/८)

२७. शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः ।

न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः ॥ (अरण्यकाण्डः ३३/१८)

२८ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।

लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ॥ (अरण्यकाण्डः ३३/३)

२९. सर्वकाम समृद्धं हि हस्त्यश्वरथसंकुलम् ।

पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ (युद्धकाण्डः १२५/१६)

३०. संदधानो हि कालेन विगृह्णंश्चारिभिः सह ।

स्पपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ (युद्धकाण्डः ३५/८)

३१. स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।

स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ (अरण्यकाण्डः ३३/४)

३२. हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः ।

राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः ॥ (युद्धकाण्डः ६३/१३)