सामग्री पर जाएँ

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय

विकिसूक्तिः तः

इदम् वाक्यम् मेघदूते विम्शति तमे श्लॉके भवति। रेवा नदिम् वर्णनसमये यक्षः मेघम् वदति तस्याः नद्याः तोयम् स्वीकृत्य गन्तव्यः यत् ततः पवनः न अनुकूलः। अतः तेन न भ्रष्टमार्गः भूयाः। रिक्तः साधारणतया लघुः पूर्णता गौरवाय च कारणम् भवति इति। लघुजनाः एव अन्यैः नीयमानाः भविष्यन्ति, पूर्णतया गौरवम् आर्जयति चेत् नकोपि भवन्तम् नयेत्। स्वमार्गे एव गन्तुम् शक्येत इति मतिः