लोष्ठलगुडन्यायः

विकिसूक्तिः तः

लगुडः दण्डः दण्डेन लोष्टं चूर्णसात् भवति । अतः द्वयोः अपि लोष्टलगुडयोः मध्ये उपमर्द्य- उपमर्दकभावः विद्यते । एवं परस्परं नाश्यनाशकभावः ययोः भवति तयोः अनेन न्यायेन बोधः क्रियते । (सा. ५०३)

"https://sa.wikiquote.org/w/index.php?title=लोष्ठलगुडन्यायः&oldid=11008" इत्यस्माद् प्रतिप्राप्तम्