वकाराद्याः लोकोक्तयः
वचनानुरूपं प्रतिवचनम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
वचने का दरिद्रता?
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
वयोऽनुरूपं वेष:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
वरं रामो न रावण:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
वहेदमित्रं स्कन्धेन यावत्कालविपर्यय:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
वाराङ्गनेव नृपनीतिरनेकरूपा<br>
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
विक्रीयते न घण्टाभि: गाव: क्षीरविवर्जिता:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
विद्वान् सर्वत्र पूज्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
विभवानुरूपम् आभरणम्
मराठीप्रतिरूपकम्- अंथरूण पाहून पाय पसरावे.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
विवेकभ्रष्टानां भवति विनिपात: शतमुख:।
मराठीप्रतिरूपकम्- बुडत्याचा पाय खोलात.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
विषं विषमेव सर्वकालम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
विषकुम्भ: पयोमुख:
मराठीप्रतिरूपकम्-गोगलगाय पोटात पाय.
हिन्दीप्रतिरूपकम्-मूंहमें राम बगलमें छुरी
आङ्ग्लप्रतिरूपकम्-
विषाद् अपि अमृतं ग्राह्यम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-
वीरभोग्या वसुन्धरा
मराठीप्रतिरूपकम्-बळी तो कान पिळी.
हिन्दीप्रतिरूपकम्-जिसकी लाठी उसकी भैंस
आङ्ग्लप्रतिरूपकम्-