वध्यधातुकन्यायः

विकिसूक्तिः तः

द्वयोः यदा परस्परं बाध्य – बाधकभावः भवति तदा अस्य न्यायस्य प्रवृत्तिः भवति । यथाः – प्रतिपद्यपदार्थं हि विरोधात् तद्विरोधिनः । पश्चादभावं जानन्ति ध्यघातुकवत् पदात् ॥ तैत्तिरीयवार्तिके २-१-६५ (सा. ३८०)

"https://sa.wikiquote.org/w/index.php?title=वध्यधातुकन्यायः&oldid=11030" इत्यस्माद् प्रतिप्राप्तम्