वम्रीकीटन्यायः

विकिसूक्तिः तः

वर्तुलाकारेण भ्रमतः कन्दुकन्स्य उपरि स्थिताः पिपीलिकाः अपि वर्तुलाकारेण भ्रमन्ति एव ।

यथा – <poem> स्वच्छकन्दुकवम्रीकन्यायेन अनिशमत्र ते भ्रमन्तो नाप्नुवन्त्यन्तमन्यत्वं संविदन्ति । व्योमस्थकन्दुक भ्रान्तिपिपीलिकवदाकुलम् अद्यापि संस्थिता राजन् न च खेदं भजन्ति ते ॥ योगवाशिष्ठे निर्वाणप्रकरणे (उत्तरार्धे) १३१-१५-१६

"https://sa.wikiquote.org/w/index.php?title=वम्रीकीटन्यायः&oldid=11036" इत्यस्माद् प्रतिप्राप्तम्