विकिसूक्तिः:स्वागतम्

विकिसूक्तिः तः

प्रियसंस्कृतबन्धो, अत्र ते हार्दं स्वागतम् । नमांसि च । विकिसूक्तिः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः सुभाषितालयः । संस्कृतम् तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यम् एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीनशब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति। अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भावतु इति धिया अत्र संस्कृतविकिकोशे अपि संस्कृतसाहित्यं प्रवेशितम् । विकिसूक्तिभागे सुभाषितानां, लोकोक्तिनां, चाटूक्तीनां, प्रहेलिकानां विनिवेशनं भवति । तस्मिन् कार्ये अथवा विकिपीडियायामपि कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा àकश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु । तदर्थं भवान्/भवती Sbblr geervaanee (talk) 06:19, 21 August 2012 (UTC) इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि....... आशास्महे यत् विकिसूक्तेः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् इति ।

"https://sa.wikiquote.org/w/index.php?title=विकिसूक्तिः:स्वागतम्&oldid=16799" इत्यस्माद् प्रतिप्राप्तम्