वित्तं बन्धुर्वयः कर्म...

विकिसूक्तिः तः

सुभाषितम्

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥

मनुस्मृतिः २-१३६

vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī ।
etāni mānyasthānāni garīyo yadyaduttaram ॥

पदच्छेदः

वित्तं, बन्धुः, वयः, कर्म, विद्या, भवति, पञ्चमी, एतानि, मान्यस्थानानि, गरीयः, यत्, यत्, उत्तरम् ॥


तात्पर्यम्

धनं, बन्धुः, वयः, कर्म, विद्या - इत्येतानि योग्यतास्थानानि । एतेषु उत्तरोत्तरं श्रेष्ठं भवति ।


आङ्ग्लार्थः

Wealth, relatives, age, work, knowledge - these are the places of merit. Of these, the latter is the best.