वित्तमेव कलौ नॄणां...

विकिसूक्तिः तः

सुभाषितम्

यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।
चित्ते वाचि क्रियायां च महतामेकरूपता ॥




तात्पर्यम्

कलियुगे धनमेव मनुष्याणां जन्मनि, चरित्रे, गुणे च उन्नतिकारणं भवति। कर्तव्याचारादिव्यवस्थितौ शक्तिः एव हेतुः भवति । (धनस्य बलस्य च प्रामुख्यमत्रोच्यते। तत्सामान्यस्थितिरत्र वर्ण्यते। किन्तु धनस्य बलस्य उन्नतिकारणत्वादपि न केनचित् तत् अन्यायमार्गेण, अधर्ममार्गेण वा न लब्धव्यम्। अन्याय्यस्य फलं तु पापं सदा यस्मिन् कस्मिन्नपि युगे तथ्येन भवतीति स्मरणीयम्।)




"https://sa.wikiquote.org/w/index.php?title=वित्तमेव_कलौ_नॄणां...&oldid=15862" इत्यस्माद् प्रतिप्राप्तम्