विद्याविनयसम्पन्ने...

विकिसूक्तिः तः

सुभाषितम्

विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

भगवद्गीता ५-१८

vidyāvinayasampanne brāhmaṇe gavihastini ।
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥

पदच्छेदः

विद्याविनयसम्पन्ने, ब्राह्मणे, गविहस्तिनि, शुनि, च, एव, श्वपाके, च, पण्डिताः समदर्शिनः ॥


तात्पर्यम्

विद्याविनयसम्पन्नयुक्ते ब्राह्मणे, गजे, शुनके, चाण्डाले च पण्डिताः कमपि भेदं न गणयन्ति । (सर्वेषु आत्मानमेव पश्यन्ति)


आङ्ग्लार्थः

The truly learned, with the eyes of divine knowledge, see with equal vision a Brahmin, a cow, an elephant, a dog, and a dog-eater.

"https://sa.wikiquote.org/w/index.php?title=विद्याविनयसम्पन्ने...&oldid=17874" इत्यस्माद् प्रतिप्राप्तम्