विद्याविनयसम्पन्ने...
सुभाषितम्
विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
तात्पर्यम्
विद्याविनयसम्पन्नयुक्ते ब्राह्मणे, गजे, शुनके, चाण्डाले च पण्डिताः कमपि भेदं न गणयन्ति । (सर्वेषु आत्मानमेव पश्यन्ति)
सुभाषितम्
मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥
हितोपदेशः-मित्रलाभः-१४
mātṛvat paradāreṣu paradravyeṣu loṣṭavat ।
ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ ॥
पदच्छेदः
मातृवत्, परदारेषु, परद्रव्येषु, लोष्टवत्, आत्मवत्, सर्वभूतेषु, यः, पश्यति, सः, पण्डितः ॥
तात्पर्यम्
अन्येषां भार्या मातृसमाना, अन्येषां धनं मृत्समानं, सर्वे अपि जीविनः आत्मसमानाः - इति भावयन् यः आचरति सः वस्तुतः ज्ञानी ।
He is a wise man who sees the wives of others as his mother, the wealth of others like clod of earth and all beings as his own self.