विषकुम्भपयोमुखन्यायः

विकिसूक्तिः तः

कस्मिन् अपि कुम्भे अन्तः विषं बहिः दुग्धलेपनञ्च भवति चेत् पयोमुखविषकुम्भ इति विषकुम्भपयोमुखम् इति च व्यवहारः । यः प्रत्यक्षं मधुरं वदति परोक्षे कार्यहानिं करोति तस्य विषये अस्य न्यायस्य प्रवृत्तिः भवति । परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भपयोमुखम् ॥ हितोपदेश- मित्रलाभे ७४