वृश्चिकवानरन्यायः

विकिसूक्तिः तः

मर्कटः कदापि एकत्र एव उपवेष्टुं न शक्नोति । सः सर्वदा इतस्ततः कूर्दति झम्पं करोति भूमौ पतति अन्यानि च कर्माणि करोति । यदि तादृशः मर्कटः वृश्चिकेन दष्टः चेत् तस्य वेदनावशात् सः मर्कटः एकत्र उपवेष्टुंम् एव न शक्नोति । एवं पूर्वमेव चञ्चलस्य मनुजस्य जीवने वेदना भवति चेत् तत् कृते असह्यं भवति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=वृश्चिकवानरन्यायः&oldid=11125" इत्यस्माद् प्रतिप्राप्तम्