व्याकरणसूक्तयः (अतिथिः)

विकिसूक्तिः तः

<poem> अतति सततं गच्छतीति अतिथिः आगन्तुः । - उणादिः ४.५; (श्वेतवनवासिवृत्तिः )

अतति - सततं गच्छति इति अतिथिः - आगन्तुः यः सततं चलन् भवतः गृहम् आगच्छति सः अतिथिः ।