शैलूषीन्यायः

विकिसूक्तिः तः

शैलूषी नाम नटी । सा विभिन्नाः भूमिकाः स्वीकृत्य अभिनयति । तथ एव उपमालङ्कारः अनेक – अलङ्काराणां रुपं धारयति यतः उपमालङ्कारस्य एवं उपमान – उपमेयभावम् आश्रित्य अन्येषां प्रवृत्तिः भवति । <poem> यथा – उपमैका शैलूषी संप्राप्ता चित्रभूमिभेदात् । प्रीणयति काव्यरङ्गे नर्तयति तद्विदां चेतः ॥ चित्रमीमांसायां २-१

"https://sa.wikiquote.org/w/index.php?title=शैलूषीन्यायः&oldid=11214" इत्यस्माद् प्रतिप्राप्तम्