श्लाघ्या महतामुन्नतिः...

विकिसूक्तिः तः

सुभाषितम्

श्लाघ्या महतामुन्नतिरद्भुतमध्यवसितं च धीराणाम् ।
कनकगिरिमनभिलङ्घ्यो रविरनिशमनुज्झितारम्भः ॥

ślāghyā mahatāmunnatiradbhutamadhyavasitaṁ ca dhīrāṇām ।
nāma yasyābhinandanti dviṣō:'pi sa mataḥ pumān

पदच्छेदः

श्लाघ्या, महताम्, उन्नतिः, अद्भुतम्, अध्यवसितं, च, धीराणाम्, कनकगिरिम्, अनभिलङ्घ्यः, रविः, अनिशम्, अनुज्झितारम्भः ।


तात्पर्यम्

धीराणां महापुरुषाणाम् औन्नत्यं अद्भुतं श्लाघ्यं च भवति । सुमेरुपर्वतं लङ्घयितुम् असमर्थः अपि सूर्यः प्रतिदिनम् उदेति ।