श्वशुष्कास्थिन्यायः

विकिसूक्तिः तः

शुनकः यदा बुभुक्षितः भवति तदा यत् किञ्चन प्राप्तं तत् चर्वितुम् आरभते । अस्थि, काष्ठदिकं शुष्कमपि चर्वति । तदा तस्य तुण्डात् रक्तं स्रवति । तदा सः तद् रक्तम् अस्थिकाष्ठादितः एव प्राप्तम् इति मत्वा संतुष्यति । एवं मूर्खः अपि निः सारात् विषयात् अपि आपनन्दम् अनुभवितुं प्रयतते इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=श्वशुष्कास्थिन्यायः&oldid=11231" इत्यस्माद् प्रतिप्राप्तम्