सकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

संहति: कार्यसाधिका।
मराठीप्रतिरूपकम्- गाव करी ते राव न करी.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

सङ्कटे व्यङ्कटेश:
मराठीप्रतिरूपकम्- 1 कामापुरता मामा.2 गरज सरो वैद्य मरो.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

सत्यमेव जयते। ( शामिते कुक्कुटरवे रविर्नोदेति किं वद।)
मराठीप्रतिरूपकम्- कोंबडं झाकलं म्हणून उजाडायचे रहात नाही.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

सन्दीप्ते भवने तु कूपखननं प्रत्युद्यम: कीदृश:?
मराठीप्रतिरूपकम्- तहान लागल्यावर विहीर खणणे.
हिन्दीप्रतिरूपकम्-अब पछताए क्या होत जब चिडिया चुग गयी खेत।
आङ्ग्लप्रतिरूपकम्-

सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

सर्वं जयति अक्रोध:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

सर्वे गुणा: काञ्चनमाश्रयन्ते।
मराठीप्रतिरूपकम्-1 असतील शिते तर जमतील भुते. 2 दाम करी काम.
हिन्दीप्रतिरूपकम्- सबसे बडा रुपय्या
आङ्ग्लप्रतिरूपकम्-

सा सैव मृत्तिका नवनवकुम्भान् सूते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

साधूनां दुर्जनाद् भयम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्- नंगेको खुदा भी डरता है।
आङ्ग्लप्रतिरूपकम्-

सुन्दरी वा दरी वा।
मराठीप्रतिरूपकम्-खाईन तर तुपाशी नाहीतर उपाशी
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

स्वभावो दुरतिक्रम:।
मराठीप्रतिरूपकम्-1 सुंभ जळला तरी पीळ जळत नाही.2 जित्याची खोड मेल्याशिवाय जात नाही.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

स्वयमशुद्ध: परान् आशङ्कते।
मराठीप्रतिरूपकम्- 1 आपल्या डोळ्यातील मुसळ दिसत नाही दुसर्याच्या डोळ्यातील कुसळ दिसते.2 आपण हासे लोकाला शेंबुड आपल्या नाकाला. 3 चोराच्या उलट्या बोंबा.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=सकाराद्याः_लोकोक्तयः&oldid=15336" इत्यस्माद् प्रतिप्राप्तम्