सुप्तप्रबुद्धन्यायः

विकिसूक्तिः तः

यथा कश्चन सुप्तः किञ्चित्कालानन्तरं प्रबुद्धः भूत्वा पूर्वं जातं सर्वम् अपि तथा एव स्मरति तथा कल्पान्तरे कृतानां कर्मनां कर्मणां बलेन मनुजः कल्पान्तरवर्तिवेदानां स्मरणं कर्तुं शक्नोति इति भावः भागवतस्य श्रीधरटीकायां (१-३) प्रकटितः ।

"https://sa.wikiquote.org/w/index.php?title=सुप्तप्रबुद्धन्यायः&oldid=11312" इत्यस्माद् प्रतिप्राप्तम्