सुभगा- भिक्षुन्यायः

विकिसूक्तिः तः

सुभगा इति भिक्षुः इति च पदद्वयम् । एतत् भवति चेदपि तयोः परस्परं विरोधः एव न तु अन्वयः एकदा एका सुभगा एकः भिक्षुः च एकदा एव एकस्य गृहं गत्वा आश्रय प्रार्थितवन्तौ । तदा तेन द्वयोः एकस्मै आश्रयः देयः इति मत्वा सुभगायै आश्रयः दत्तः एवं स्मृत्यदिशास्त्रणि श्रुतिसहितानि चेदपि श्रुत्याधारितत्वात् प्रमाणानि भवन्ति । न केवलं मुनिप्रोक्तत्वात् । (सा. ६१३)

"https://sa.wikiquote.org/w/index.php?title=सुभगा-_भिक्षुन्यायः&oldid=11314" इत्यस्माद् प्रतिप्राप्तम्