सूक्तयः (वकारादिः)

विकिसूक्तिः तः
  • वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
  • वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
  • वरं विरोधोऽपि समं महात्मभिः ।
  • वसुधैव कुटुम्बकम्।
  • वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
  • विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
  • विद्यया अमृतमश्नुते।
  • विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
  • विद्याधनं सर्वधनप्रधानम्।
  • विद्याधनं सर्वधनात् प्रधानम्।
  • विद्याविहीनः पशुः।
  • विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
  • विश्वसयत्याशु सतां हि योगः ।
  • वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
  • व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
  • व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(वकारादिः)&oldid=4527" इत्यस्माद् प्रतिप्राप्तम्