सूक्तयः (शकारादिः)

विकिसूक्तिः तः
  • शठे शाठ्यं समाचरेत्।
  • शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
  • शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
  • शरीरं पातयामि कार्यं वा साधयामि।
  • शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
  • शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
  • शीलं हि सर्वस्य नरस्य भूषणम् ।
  • शुद्धा हि बुद्धिः किल कामधेनुः ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(शकारादिः)&oldid=4532" इत्यस्माद् प्रतिप्राप्तम्