सौभरिन्यायः

विकिसूक्तिः तः

सौभरिनामकः कश्चन ऋषिः मान्धातृनामकस्य राज्ञः पञ्चाशत्कन्यकाभिः सह विवाहं कृतवान् । सः ताभिः सह एकस्मिन् एव समये कामविनोदे रतः भवति स्म । एवम् एक कालावच्छेदेन जायमानस्य कार्यस्य कृते अस्य न्यायस्य प्रयोगः भवति । द्रष्टव्यम् – विष्णुपुराणे ४-२, भागवतपुराणे ९-६

"https://sa.wikiquote.org/w/index.php?title=सौभरिन्यायः&oldid=11334" इत्यस्माद् प्रतिप्राप्तम्