सामग्री पर जाएँ
मुख्य मेन्यू
मुख्य मेन्यू
साइडबार पर जाएँ
छुपाएँ
सञ्चरणम्
मुख्यपृष्ठम्
समुदायद्वारम्
वर्तमानकार्यविशेषाः
नूतनपरिवर्तनानि
यादृच्छिकं पृष्ठं
साहाय्यम्
दानम्
भाषाएँ
भाषा की कड़ियाँ पृष्ठ के ऊपर की तरफ लेख के शीर्षक के पास हैं।
अन्विष्यताम्
अन्विष्यताम्
सदस्यता प्राप्यताम्
प्रविश्यताम्
वैयक्तिकोपकरणानि
सदस्यता प्राप्यताम्
प्रविश्यताम्
लॉग-आउट किए गए संपादकों के लिए पृष्ठ
अधिक जानें
अंशदाता
सम्भाषणम्
स्मृतिसूक्तयः(निन्दा)
भाषाएँ जोड़ें
भाषापरिसन्धिः योज्यताम्
पृष्ठम्
चर्चा
संस्कृतम्
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
उपकरणानि
उपकरण
साइडबार पर जाएँ
छुपाएँ
क्रियाएँ
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
सामान्य
अनेन सह सम्बद्धाः
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
विशेषपृष्ठानि
स्थायिपरिसन्धिः
पृष्ठसूचनाः
अस्य पृष्ठस्य उल्लेखः क्रियताम्
Get shortened URL
लघुसार्वसङ्केतः
मुद्रणम्/निर्यातः
मम सङ्ग्रहः
PDF रूपेण अवारोप्यताम्
मुद्रणयोग्यं संस्करणम्
विकिसूक्तिः तः
<poem>
गुरोर्यत्र परीवादो
निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ
गन्तव्यं वा ततोऽन्यतः ॥
मनुस्मृतिः २/१७५
वर्गाः
:
स्मृतिसूक्तयः
मनुस्मृतिः
सामग्री की सीमित चौड़ाई को टॉगल करें