स्वकुचमर्दनन्यायः

विकिसूक्तिः तः

१. स्वस्य स्वयं कृता प्रशंसा इति भावः । २. स्वयं कृतं गुणवर्णनं न आनन्दाय इति भावः ।

यथा – १. निजगुणमहिमा सुखकरः स्यात् स्वयमनुवर्णयतां सतां न तावत् ।

२. निजकरकमलेन कामिनीनां कुचकलशकलनेन को विनोदः? (सा. ३४६)
"https://sa.wikiquote.org/w/index.php?title=स्वकुचमर्दनन्यायः&oldid=11363" इत्यस्माद् प्रतिप्राप्तम्