स्वभावसिद्धन्यायः

विकिसूक्तिः तः

कियदपि घर्षणं कृतं छेदितं चेदपि चन्दनं स्वसुगन्धं त्यजति कियदपि तप्तं चेदपि सुवर्णं स्पप्रकाशं न त्यजति तथैव कियदपि कष्टं प्राप्तं चेदपि सज्जनः स्वगुणं न परित्यजति इति भावः । यथा – <poem> धृष्टं धृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुररुपि पुनः स्वादु चैवेक्षुकाण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चनं वान्तवर्णं न प्राणान्ते प्रकृतिर्विकृतिः जायते ह्युत्तमानाम् ॥ पाणिनिमहाभाष्ये १-२-५ ( सा. ४४१)

"https://sa.wikiquote.org/w/index.php?title=स्वभावसिद्धन्यायः&oldid=11375" इत्यस्माद् प्रतिप्राप्तम्