हंसकाकन्यायः

विकिसूक्तिः तः

पक्षिषु रुपलावण्ययुक्तः हंसः एव खलु । सः कुत्रापि वा भवतु स्वयशः तेन यह भवत्येव । गिरिशिखरेषु वर्तमानाः काकाः किं तेन हंसेन स्पर्धां कुर्युः ? एवं सज्जनाः अल्पसंख्याकाः चेदपि विशिष्टं स्थानं वहन्ति इति भावः । यथा –

इभतुरगशतैः प्रयन्ति मूढा
गुणवन्तो विबुधाश्चलन्ति पद्भ्याम् ।
पुलिनगतैर्न समेति राजहंसैः ॥ (सा.९९९)

"https://sa.wikiquote.org/w/index.php?title=हंसकाकन्यायः&oldid=16937" इत्यस्माद् प्रतिप्राप्तम्