हंसक्षीरन्यायः

विकिसूक्तिः तः

जलमिश्रितं दुग्धं हंसस्य पुरतः स्थापितं चेत् सः दुग्धात् जलं पृथक्कृत्य दुग्धम् एव पिबति । तथा सज्जनः इतरेषां दोषान् दूरीकृत्य गुणम् एव आदत्ते इति भावः । यथा – हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः । अभिज्ञानशाकुन्तले ६-२८

"https://sa.wikiquote.org/w/index.php?title=हंसक्षीरन्यायः&oldid=11383" इत्यस्माद् प्रतिप्राप्तम्