ह्रदनक्रन्यायः

विकिसूक्तिः तः

ह्रदे नक्रः नाम मकरः बलवान् भवति । स एव जलाशयात् बहिः आगतः चेत् शुनकादपि बिभ्यति । एवं स्थानबलात् एव एकैकस्य शक्तिः भवति अतः स्थानं न विहातव्यम् इति भावः । (सा. ३९२)

"https://sa.wikiquote.org/w/index.php?title=ह्रदनक्रन्यायः&oldid=16939" इत्यस्माद् प्रतिप्राप्तम्