"धर्मादर्थ प्रभवति..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
(लघु) added Category:धर्मः using HotCat
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
<poem>
|शीर्षकम् =सुभाषितम्
'''धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।'''
|सुभाषितम्='''धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।'''<br />
'''धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥''' (रामायणम्, अरण्यकाण्डः ९/३०)
'''धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥''' (रामायणम्, अरण्यकाण्डः ९/३०)<br />

धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति ।
|अर्थः=धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति ।
धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत्
धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत्
धर्मसारभूतं विद्यते ।
धर्मसारभूतं विद्यते ।
}}
















[[वर्गः:धकारादीनि सुभाषितानि]]
[[वर्गः:धकारादीनि सुभाषितानि]]

१२:१५, २० नवेम्बर् २०१५ इत्यस्य संस्करणं

सुभाषितम्

धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ (रामायणम्, अरण्यकाण्डः ९/३०)




तात्पर्यम्

धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति । धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत् धर्मसारभूतं विद्यते ।

"https://sa.wikiquote.org/w/index.php?title=धर्मादर्थ_प्रभवति...&oldid=14928" इत्यस्माद् प्रतिप्राप्तम्