स्मृतिसूक्तयः(पुत्रः)

विकिसूक्तिः तः

<poem> १. अपुत्रस्य वृथा जन्म ।

बृहत्पराशरस्मृतिः, १०/३१६

२. अपुत्रस्य गतिर्नास्ति

स्वर्गो नैव च नैव च ।
प्रजापतिस्मृतिः, श्लोकः १८८

३. आचारहीनः पुत्रस्तु

मूत्रोच्चारसमः स्मृतः ।
व्यवहारनिर्णयः,पृ.४१९

४. एक एवौरसः पुत्रः

पित्र्यस्य वसुनः प्रभुः ।
मनुस्मृतिः, ९/ १६३

५. एष्टव्यं बहवः पुत्राः

शीलवन्तो गुणान्विताः ।
औशनसस्मृतिः,श्लोकः २४२

६. कोऽर्थः पुत्रेण जातेन

यो न विद्वान्न धार्मिकः ।
व्यवहारनिर्णयः,पृ.४१९

७. न पुत्रवानपत्नीकः

किन्तु सोऽयमपुत्रवान् ।
पूर्वांगिरसस्मृतिः,श्लोकः ३१९

८. नापुत्रस्य तु लोकोऽस्ति

पुत्रिणस्तु त्रिविष्टपम् ।
पूर्वांगिरसस्मृतिः, श्लोकः ३१६

९. पितुः पुत्रेण कर्तव्या

पिण्डदानोदकक्रियाः ।
बृहत्पराशरमृतिः, ७/ ४९

१०. पुत्रेणा लोकान् जयति ।

मनुस्मृतिः ९/ १३७

११. पुंनाम्नो नरकाद्यस्मात्

त्रायते पितरं सुतः ।
तस्मात्पुत्र इति प्रोक्तः
स्वयमेव स्वयम्भुवा ॥
मनुस्मृतिः ९/१३८

१२. पुनन्ति साधवः पुत्राः ।

गौतमस्मृतिः,चतुर्थोऽध्यायः

१३. पुत्रेण प्राप्यते स्वर्गो

जातमात्रेण तु ध्रुवम् ।
तस्मादिच्छन्ति सर्वे हि
पशवोऽपि वयांस्यपि ॥
बृहत्पराशरस्मृतिः , ६/१८९

१४. पुत्रयत्नं सदा कुर्याद्

वैदिकं लौकिकं शुभम् ।
पूर्वांगिरसस्मृतिः, श्लोकः ३२१

१५. पुत्रवानेव भाग्यवान् ।

पूर्वांगिरसस्मृतिः, श्लोकः ३१७

१६. भवन्ति पुत्राः शुभवंशवृद्धयै ।

बृहत्पराशरस्मृतिः, ११/३४७

१७. यः पिता स तु पुत्रः स्यात्

जायैव हि जनन्यपि ।
बृहत्पराशरस्मृतिः, ६/१९१

१८. यथैवात्मा तथा पुत्रः

पुत्रेण दुहिता समा ।
व्यवहारनिर्णयः पृ.४५२

१९. यादृशं फलमाप्नोति

कुप्लवैः सन्तरन् जलम् ।
तादृशं फलमाप्नोति
कुपुत्रैः सन्तरंस्तमम् ॥
मनुस्मृतिः, ९/ १६१

२०. स पुण्यकृत्तमो लोके

यस्य पुत्राश्चिरायुषाः ।
विशेषेण हि धर्मज्ञाः
स परं ब्रह्म विदन्ति ॥
बृहत्पराशरस्मृतिः,६/१८८
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(पुत्रः)&oldid=7793" इत्यस्माद् प्रतिप्राप्तम्