अक्ष्यप्तभेषजन्यायः

विकिसूक्तिः तः

नेत्रे स्थापनीयम् औषधम् अन्यस्मिन् स्थाने स्थापितं चेत् किं भवेत् ? तस्य औषधस्य
कोऽपि उपयोगः न भवति । तत् औषधं व्यर्थं भवति । नेत्रयोः वर्तमानं तारकं कियदपि वा
सूक्ष्मं भवतु तथापि तस्य अतिसूक्ष्मस्य वस्तुनः ग्रहणं कारयितुं सामर्थ्यम् अस्ति ।

"https://sa.wikiquote.org/w/index.php?title=अक्ष्यप्तभेषजन्यायः&oldid=15486" इत्यस्माद् प्रतिप्राप्तम्