अजगरन्यायः

विकिसूक्तिः तः

अजगरस्य शरीरं स्थूलतमं दीर्घ च भवति तेन कारणेन अजगरः शीघ्रं चलनादिकं कर्तु समर्थः न भवति । अतः कोऽपि प्राणी स्वसमीपम् आयातः चेत् सः तं निगिलति । तथैव निश्चलः इति भासमानः बकः अपि स्वसमीपम् आगतं मत्स्यं निगिलति । एतम् एव बकवृत्तिन्याय इति अपि कथयन्ति (सा.९५७,९५८)

"https://sa.wikiquote.org/w/index.php?title=अजगरन्यायः&oldid=8155" इत्यस्माद् प्रतिप्राप्तम्