अग्न्यानयनन्यायः

विकिसूक्तिः तः

अग्निम् आहर इति कोऽपि वदति चेत् कस्मिन् अपि पात्रे अग्निम् आहर इति वक्तव्यं न भवति । यः अग्निम् आनयति सः योग्यं पात्रम् अन्विष्य तस्मिन् अग्निं स्थापयित्वा एव आनयति । एषा अपेक्षा आदेशस्य दातुः पालयितुः च भवति । एवम् आधारं विना आधेयं स्थातुं न प्रभवति इति द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अग्न्यानयनन्यायः&oldid=8150" इत्यस्माद् प्रतिप्राप्तम्