अनवस्थान्यायः

विकिसूक्तिः तः

अनवस्थाप्रसंगः इत्यपि प्रयोगः रुढः वर्तते । यदा उपपाद्यविषयस्य उपपादकविषयस्य च मध्ये वर्तमानस्य संबन्धस्य अन्तः एव न भवेत् तथा अव्यवस्थितानां युक्तिपरम्पराणां कारणेन कस्यापि एकस्य तत्त्वस्य सिद्धिः न भवेत् तेन कारणेन अनिष्टम् एव संभवेत् तस्मिन् प्रसंगे अस्य न्यायस्य प्रयोगः भवति । यथा -

तस्मादर्थान्तरसमवायमभ्युपगच्छतः प्रसज्येत एव अनवस्था । (ब्रह्मसूत्रशाङ्करभाष्यं २-३-१३)
"https://sa.wikiquote.org/w/index.php?title=अनवस्थान्यायः&oldid=8180" इत्यस्माद् प्रतिप्राप्तम्