अयाचितमण्डनन्यायः

विकिसूक्तिः तः

विना प्रार्थनां किमपि वस्तु प्राप्तं चेत् तत् अयाचितम् इति कथ्यते । मण्डनं नाम अलङ्कारः (ईश्वरस्य भक्ताः स्वयं निर्धनाः अपि भक्तेः बलेन धनस्य सर्वफलानि प्राप्त्नुवन्ति । यथा- कैयटेन अस्य प्रयोगः कृतः ईश्वरस्य सुहृदः स्वयं निर्धना अपि तदीयेन धनेन धनफलभाजः तद्वत् । (महाभाष्यटीका) सा .४६२ । (कस्यापि धनिकस्य मित्राणि स्वयं धनहीनाः सन्ति चेदपि तस्य धनस्य फलं स्वयमपि प्राप्नुवन्ति -इति अर्थः भवितुम् अर्हति )

"https://sa.wikiquote.org/w/index.php?title=अयाचितमण्डनन्यायः&oldid=8309" इत्यस्माद् प्रतिप्राप्तम्