अवटकच्छपन्यायः

विकिसूक्तिः तः

अवटः नाम कूपः । एकस्मिन् एव कूपे बहुकालं यावत् वर्तमानः कच्छपः तम् एव कूपं सर्व जगत् इति मन्यते । परिस्थितेः कारणेन मनुष्यः संकुचितबुद्धिः विशालबुद्धिः वा भवति । तुल्यः न्यायः - कूपमण्डूकन्यायः

"https://sa.wikiquote.org/w/index.php?title=अवटकच्छपन्यायः&oldid=8266" इत्यस्माद् प्रतिप्राप्तम्