जैनदर्शनसूक्तयः (नियतिः)

विकिसूक्तिः तः

<Poem> १. कालक्रमोपपन्ना तु नियतिः केन लङ्घ्यते । - पार्श्वनाथचरितम् ७.८६ २. नियतिनियतरूपा प्राणिनां हि प्रवृत्तिः । - जीवन्धरचम्पूः ७.३ ३. भवति हि कमलं नहि पटङ्के दिग्धम्,नियतिवसाद्यतिनामपल्वलस्थम् । - पार्श्वनाथचरितम् १०.५ ४. यद्वा किमुल्लंघयितुं कथंचित्केनापि शक्यो नियतेर्नियोगः । - ध० श० ४.४५