भाषासु मुख्या...

विकिसूक्तिः तः


सुभाषितम्

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्मात् हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥

bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī ।
tasmāt hi kāvyaṃ madhuraṃ tasmādapi subhāṣitam ॥

पदच्छेदः

भाषासु,मुख्या,मधुरा,दिव्या,गीर्वाणभारति । तस्मात्,हि,काव्यम्,मधुरम्,तस्मादपि,सुभाषितम् ॥

"https://sa.wikiquote.org/w/index.php?title=भाषासु_मुख्या...&oldid=16106" इत्यस्माद् प्रतिप्राप्तम्