जैनदर्शनसूक्तयः (प्रीतिः)

विकिसूक्तिः तः

<Poem> १. परिचितः प्रणयः खलु दुरत्यजः । - हरिवंशुपुराणम् १५.४३ २. प्रियार्थिनः प्रियाप्राप्तिः विना क्वाऽपि यथा रतिः । - अध्यात्मसारः ८.२४ ३. पुरा संसर्गतः प्रीतिः प्राणिनामुपजायते । - पद्मपुराणम् २६.८ ४. बन्धवोऽत्रैव संप्रीत्यै गुरवोऽमुत्र चात्र च । - आदिपुराणम् ९.१७७ ५. बन्धवो गुरवश्चेति द्वये संप्रीतये नृणाम् । - आदिपुराणम् ९.१७७ ६. स्थीयते दिनमप्येकं प्रीतिस्तत्रापि जायते । - पद्मपुराणम् ९१.४५