जैनदर्शनसूक्तयः (भवितव्यता)

विकिसूक्तिः तः

<Poem> १. प्राप्तव्यं जायतेऽवश्यम् । - पद्मपुराणम् ७७.४८ २. यस्य यद्भावि तत्किमन्यथा । - वीरवर्धमानचरितम् २.९१ ३. यद्यथा भाव्यं कः करोति तदन्यथा । - पद्मपुराणम् ४१.१०२ ४. योग्यभाग्यप्रथितो दुर्लभ एव भवतीति । - जीवन्धरचम्पूः ४.३६ ५. लभ्यते खलु लब्धव्यं नातः शक्यं पलायितुम् । - पद्मपुराणम् ७२.८७ ६. शक्नोति न सुरेन्द्रोऽपि विधातुं विधिमन्यथा । पद्मपुराणम् ३०.२४