जैनदर्शनसूक्तयः (मनः )

विकिसूक्तिः तः

<Poem> १. अन्यरोधि न क्वापि वर्तते वशिनां मनः । - क्षत्रचूडामणिः ९.२ २. आकरेष्विव रत्नानामुहानां नाशये क्षयः । - आदिपुराणम् ४३.४२ ३. गुणेष्वत्र मनः कृत्यमिन्द्रजालेन को गुणः । - पद्मपुराणम् २८.१६५ ४. चित्रा हि मनसो गतिः । - पद्मपुराणम् ४४.६५ ५. परजने प्रसमं किमु रज्यति,द्विषति वा स्वमनो यदि निर्मलम् । - अध्यात्मसारः ११.२ ६. वंशिना हि मनोवृत्तिः स्थाने एव हि जायते । - क्षत्रचूडामणिः ८.६६ ७. विरहिणमरतेर्जगतो रतेरपि च ,का विकृतिर्विमले विधौ । - अध्यात्मसारः ११.२

"https://sa.wikiquote.org/w/index.php?title=जैनदर्शनसूक्तयः_(मनः_)&oldid=12905" इत्यस्माद् प्रतिप्राप्तम्