जैनदर्शनसूक्तयः (रात्रिभोजनम्)

विकिसूक्तिः तः

<Poem> १. अन्नकवलस्य भुंक्तेर्भुक्ताविव मांसकवलस्य । - पुरुषार्थसिद्धयुपायः १३२ २. करोति विरतिं धन्यो यः स दानिशि भोजनात् । सोऽर्धत्पुरुषायुष्क स्यादवश्यमुपोषितः । - योगशास्त्रम् ३.६९ ३. परिहरति रात्रिभुक्तिं सततमहिंसा सः पालयति । - पु० सि० १३४ ४. रात्रिभुक्तिं तथा युंज्यान्न पानीयमगालितम् । - धवला ११.१४