जैनदर्शनसूक्तयः (समभावः)

विकिसूक्तिः तः

<Poem> १. अविशेषपरिज्ञाने न हि लोकोऽनुरज्यते । - क्षत्रचूडामणिः १०.५८ २. जीविते मरणे लाभेऽलाभे योगे विपर्यये । बन्धावरौ सुखे दुःखे साम्यमेवाम्युपैम्यहम् । - धर्मा० ८.२७ ३. प्रणिहन्ति क्षणार्धेन साम्यमालम्व्य कर्म तत् । - योगशास्त्रम् ४.५१