भेतव्यं नृपतेः ततः सचिवतो

विकिसूक्तिः तः

सुभाषितम्

भेतव्यं नृपतेः ततः सचिवतो राज्ञस्ततो वल्लभात्
अन्यद्भ्यश्च वसन्ति येऽस्य भवने लब्धप्रसादा विटाः ।
दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः
सेवाम् लाघवकारिणीम् कृतधियः स्थाने श्ववृत्तिं विदुः ॥

सुभाषितरत्नभाण्डागारम्

bhetavyaṃ nṛpateḥ tataḥ sacivato rājñastato vallabhāt
anyadbhyaśca vasanti ye'sya bhavane labdhaprasādā viṭāḥ ।
dainyādunmukhadarśanāpalapanaiḥ piṇḍārthamāyasyataḥ
sevām lāghavakāriṇīm kṛtadhiyaḥ sthāne śvavṛttiṃ viduḥ ॥

पदच्छेदः

भेतव्यं, नृपतेः, ततः, सचिवतः, राज्ञः, ततः, वल्लभात्, अन्यद्भ्यः, च, वसन्ति, ये, अस्य, भवने, लब्धप्रसादाः, विटाः, दैन्यात्, उन्मुखदर्शनापलपनैः, पिण्डार्थम्, आयस्यतः,सेवाम्, लाघवकारिणीम्, कृतधियः, स्थाने, श्ववृत्तिं, विदुः ।


तात्पर्यम्

प्रथमं राज्ञः प्रत्येकं सनकं प्रणतव्यम् । तदनन्तरं तस्य मन्त्रिणः, तस्य मित्राणि, सर्वे च दुष्टाः ये कथञ्चित् तस्य अनुग्रहं प्राप्य तस्य प्रासादे कूजन्ति। ततः च रहस्यानां जुगलबंदीं कुर्वन् नम्रमुखं धारयितुं संघर्षः आगच्छति, सर्वं उदरस्य कृते : आह, एषा अवमाननीया ‘सेवा’ अवश्यमेव श्वः जीवनम् एव !


आङ्ग्लार्थः

One first has to bow down to the King’s every whim. Next come his ministers, his friends and all the rascals who have somehow won his favour and squat in his palace. And then comes the struggle of keeping a meek face while juggling secrets, all for the sake of the stomach: ah, this demeaning ‘service’ is surely a dog’s life !