आत्मप्रशंसिनं दुष्टं...

विकिसूक्तिः तः

सुभाषितम्

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ।
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥

श्रीमद्रामायणम्, ६/२१/१५

ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam ।
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram ॥

पदच्छेदः

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् सर्वत्र उत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥