श्वश्रूर्निर्गच्छोक्तिन्यायः

विकिसूक्तिः तः

कश्चन भिक्षुकः भिक्षार्थं गृहम् आगच्छति तदानीं स्नुषा भिक्षा नास्ति इति वदति। गृहात् निर्गच्छन्तं भिक्षुकं मार्गे श्वश्रूः पश्यति। पुनरपि तं गृहमाहूय अस्य गृहस्वामिनी अहम् अस्मि इदानीं किमपि न ददामीति वदन्ति अस्मि इतः निर्गच्छ इति तं प्रेषयति।