सुभाषितरत्नकरण्डकम् (क्षेत्रकथा)

विकिसूक्तिः तः

॥ अथ क्षेत्रकथा ॥

यद्द्वीपांश्चतुरो विजित्य रभसाद्यातो मघोनः पुरं
मान्धाता त्रिदशाधिपाच्च मुदितो लेभे यदर्धासनं ।
सप्ताहं च हिरण्यवृष्टिरतुलायातास्य यन्मन्दिरे
तत्पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलं । । १०७ । ।

तच्च पात्रं चतुर्धा तु गतिदुःखादिभेदतः ।
पृथक्पृथक्फलं तस्माद्विशिष्टं जायते नृणां । । १०८ । ।

वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः ।
दानान्मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि । । १०९ । ।

ग्लानेषु यन्नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये ।
लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः । । ११० । ।

चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः ।
राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत्स्वगुरुमातृजनेषु दानात् । । १११ । ।

यद्गच्छन्ति क्षितीशा हयरथकरिभिर्वन्द्यमाना जनौघैश्
छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः ।

राजा यच्छक्रवर्ती वरनृपतिशतैर्याति सार्धं पृथिव्यां
क्षेत्रे सम्यक्तदेतत्प्रवरगुणफलं शोधिते दानबीजात् । । ११२ । ।

मान्धाता मुद्गदानात्क्षितिपतिरभवत्पांशुदानादशोको
राजा वै कप्फिणाख्यस्त्रिदशपतिरभूत्पञ्चसारप्रदानात् ।

चित्राख्यः क्षीरदानान्मधु पनसयुतं क्षीणदोषाय दत्त्वा
प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यं । । ११३ । ।

दत्तं बह्वपि नैव तद्बहुफलं सत्पात्रहीनं धनं
क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् ।

रागद्वेषतमोमलव्यपगते पात्रे गुणालंकृते
दानं स्वल्पं अपि प्रयाति बहुतां न्यग्रोधबीजं यथा । । ११४ । ।

 । । इति क्षेत्रकथा । ।